B 158-8 Kālītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 158/8
Title: Kālītantra
Dimensions: 37.5 x 15.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1946
Remarks:


Reel No. B 158-8 Inventory No. 29656

Title Kālītantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.0 x 15.8 cm

Folios 10

Lines per Folio 12–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kā.taṃ. and in the lower right-hand margin under the word guruḥ

Scribe ŚS 1778

Place of Deposit NAK

Accession No. 5/1946

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

kailāśaśikharārūḍhaṃ mahādevaṃ jagadgurum ||

uvāca pārvatīdevī bhairavaṃ parameśvaraṃ || 1 ||

pārvaty uvāca ||

deva deva mahādeva sṛṣṭisthitilayātmaka ||

kiṃ tadbrahmamayam dhāma śrotum icchāmi tattvataḥ || 2 ||

kālikāyā mahāvidyā samastabhedasaṃyutā<ref name="ftn1">in the context of the bheda and abheda </ref> ||

samastabhedasahitā caturvargaphalapradā || 3 ||

bhairava uvāca || (fol. 1v1–3)

End

kālīmatam idaṃ divyaṃ bhairaveṇa prakāśitam ||

na kutrāpi pravaktavyaṃ sādhakena svapauruṣam || 18 ||

etat ta[ṃ]traṃ ca maṃtraṃ ca dhyānaṃ caiva prapūjanam ||

prakāśai(!) siddhihāni(!) syāt tasmād yatnena gopayet || 19 ||

tasmāt sarvaprayatnena gop(!)tavyaṃ devatāgaṇaiḥ ||

yathāmanuṣyo labhate tathā kāryya maheśvari || 20 ||

yo bhaktaḥ sādhako jñānī tasmai satyaṃ prakāśayet || (fol. 10r10–12)

Colophon

iti śrīkālītaṃtre ekādaśaḥ paṭalaḥ samāptaṃ(!) || 11 || || śubhaṃ ||

yad akṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||

tatsarvaṃ kṣamyatāṃ devi prasīda parameśvarī(!) || ||

śrīśāke 1778 sālamiti caitra vadi 10 roºº ❖ (fol. 19r13-14)

Microfilm Details

Reel No. B 158/8

Date of Filming 14-11-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 01-09-2008

Bibliography


<references/>