B 158-8 Kālītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 158/8
Title: Kālītantra
Dimensions: 37.5 x 15.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1946
Remarks:
Reel No. B 158-8 Inventory No. 29656
Title Kālītantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 38.0 x 15.8 cm
Folios 10
Lines per Folio 12–13
Foliation figures on the verso, in the upper left-hand margin under the abbreviation kā.taṃ. and in the lower right-hand margin under the word guruḥ
Scribe ŚS 1778
Place of Deposit NAK
Accession No. 5/1946
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
kailāśaśikharārūḍhaṃ mahādevaṃ jagadgurum ||
uvāca pārvatīdevī bhairavaṃ parameśvaraṃ || 1 ||
pārvaty uvāca ||
deva deva mahādeva sṛṣṭisthitilayātmaka ||
kiṃ tadbrahmamayam dhāma śrotum icchāmi tattvataḥ || 2 ||
kālikāyā mahāvidyā samastabhedasaṃyutā<ref name="ftn1">in the context of the bheda and abheda </ref> ||
samastabhedasahitā caturvargaphalapradā || 3 ||
bhairava uvāca || (fol. 1v1–3)
End
kālīmatam idaṃ divyaṃ bhairaveṇa prakāśitam ||
na kutrāpi pravaktavyaṃ sādhakena svapauruṣam || 18 ||
etat ta[ṃ]traṃ ca maṃtraṃ ca dhyānaṃ caiva prapūjanam ||
prakāśai(!) siddhihāni(!) syāt tasmād yatnena gopayet || 19 ||
tasmāt sarvaprayatnena gop(!)tavyaṃ devatāgaṇaiḥ ||
yathāmanuṣyo labhate tathā kāryya maheśvari || 20 ||
yo bhaktaḥ sādhako jñānī tasmai satyaṃ prakāśayet || (fol. 10r10–12)
Colophon
iti śrīkālītaṃtre ekādaśaḥ paṭalaḥ samāptaṃ(!) || 11 || || śubhaṃ ||
yad akṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||
tatsarvaṃ kṣamyatāṃ devi prasīda parameśvarī(!) || ||
śrīśāke 1778 sālamiti caitra vadi 10 roºº ❖ (fol. 19r13-14)
Microfilm Details
Reel No. B 158/8
Date of Filming 14-11-1971
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 01-09-2008
Bibliography
<references/>